सुबन्तावली ?चातुर्भौतिक

Roma

पुमान्एकद्विबहु
प्रथमाचातुर्भौतिकः चातुर्भौतिकौ चातुर्भौतिकाः
सम्बोधनम्चातुर्भौतिक चातुर्भौतिकौ चातुर्भौतिकाः
द्वितीयाचातुर्भौतिकम् चातुर्भौतिकौ चातुर्भौतिकान्
तृतीयाचातुर्भौतिकेन चातुर्भौतिकाभ्याम् चातुर्भौतिकैः चातुर्भौतिकेभिः
चतुर्थीचातुर्भौतिकाय चातुर्भौतिकाभ्याम् चातुर्भौतिकेभ्यः
पञ्चमीचातुर्भौतिकात् चातुर्भौतिकाभ्याम् चातुर्भौतिकेभ्यः
षष्ठीचातुर्भौतिकस्य चातुर्भौतिकयोः चातुर्भौतिकानाम्
सप्तमीचातुर्भौतिके चातुर्भौतिकयोः चातुर्भौतिकेषु

समास चातुर्भौतिक

अव्यय ॰चातुर्भौतिकम् ॰चातुर्भौतिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria