Declension table of cāturarthika

Deva

NeuterSingularDualPlural
Nominativecāturarthikam cāturarthike cāturarthikāni
Vocativecāturarthika cāturarthike cāturarthikāni
Accusativecāturarthikam cāturarthike cāturarthikāni
Instrumentalcāturarthikena cāturarthikābhyām cāturarthikaiḥ
Dativecāturarthikāya cāturarthikābhyām cāturarthikebhyaḥ
Ablativecāturarthikāt cāturarthikābhyām cāturarthikebhyaḥ
Genitivecāturarthikasya cāturarthikayoḥ cāturarthikānām
Locativecāturarthike cāturarthikayoḥ cāturarthikeṣu

Compound cāturarthika -

Adverb -cāturarthikam -cāturarthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria