सुबन्तावली ?चातुराश्रमिक

Roma

पुमान्एकद्विबहु
प्रथमाचातुराश्रमिकः चातुराश्रमिकौ चातुराश्रमिकाः
सम्बोधनम्चातुराश्रमिक चातुराश्रमिकौ चातुराश्रमिकाः
द्वितीयाचातुराश्रमिकम् चातुराश्रमिकौ चातुराश्रमिकान्
तृतीयाचातुराश्रमिकेण चातुराश्रमिकाभ्याम् चातुराश्रमिकैः चातुराश्रमिकेभिः
चतुर्थीचातुराश्रमिकाय चातुराश्रमिकाभ्याम् चातुराश्रमिकेभ्यः
पञ्चमीचातुराश्रमिकात् चातुराश्रमिकाभ्याम् चातुराश्रमिकेभ्यः
षष्ठीचातुराश्रमिकस्य चातुराश्रमिकयोः चातुराश्रमिकाणाम्
सप्तमीचातुराश्रमिके चातुराश्रमिकयोः चातुराश्रमिकेषु

समास चातुराश्रमिक

अव्यय ॰चातुराश्रमिकम् ॰चातुराश्रमिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria