सुबन्तावली ?चातुष्प्राहरिका

Roma

स्त्रीएकद्विबहु
प्रथमाचातुष्प्राहरिका चातुष्प्राहरिके चातुष्प्राहरिकाः
सम्बोधनम्चातुष्प्राहरिके चातुष्प्राहरिके चातुष्प्राहरिकाः
द्वितीयाचातुष्प्राहरिकाम् चातुष्प्राहरिके चातुष्प्राहरिकाः
तृतीयाचातुष्प्राहरिकया चातुष्प्राहरिकाभ्याम् चातुष्प्राहरिकाभिः
चतुर्थीचातुष्प्राहरिकायै चातुष्प्राहरिकाभ्याम् चातुष्प्राहरिकाभ्यः
पञ्चमीचातुष्प्राहरिकायाः चातुष्प्राहरिकाभ्याम् चातुष्प्राहरिकाभ्यः
षष्ठीचातुष्प्राहरिकायाः चातुष्प्राहरिकयोः चातुष्प्राहरिकाणाम्
सप्तमीचातुष्प्राहरिकायाम् चातुष्प्राहरिकयोः चातुष्प्राहरिकासु

अव्यय ॰चातुष्प्राहरिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria