सुबन्तावली ?चातयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचातयिष्यमाणः चातयिष्यमाणौ चातयिष्यमाणाः
सम्बोधनम्चातयिष्यमाण चातयिष्यमाणौ चातयिष्यमाणाः
द्वितीयाचातयिष्यमाणम् चातयिष्यमाणौ चातयिष्यमाणान्
तृतीयाचातयिष्यमाणेन चातयिष्यमाणाभ्याम् चातयिष्यमाणैः चातयिष्यमाणेभिः
चतुर्थीचातयिष्यमाणाय चातयिष्यमाणाभ्याम् चातयिष्यमाणेभ्यः
पञ्चमीचातयिष्यमाणात् चातयिष्यमाणाभ्याम् चातयिष्यमाणेभ्यः
षष्ठीचातयिष्यमाणस्य चातयिष्यमाणयोः चातयिष्यमाणानाम्
सप्तमीचातयिष्यमाणे चातयिष्यमाणयोः चातयिष्यमाणेषु

समास चातयिष्यमाण

अव्यय ॰चातयिष्यमाणम् ॰चातयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria