Declension table of ?cāryamāṇā

Deva

FeminineSingularDualPlural
Nominativecāryamāṇā cāryamāṇe cāryamāṇāḥ
Vocativecāryamāṇe cāryamāṇe cāryamāṇāḥ
Accusativecāryamāṇām cāryamāṇe cāryamāṇāḥ
Instrumentalcāryamāṇayā cāryamāṇābhyām cāryamāṇābhiḥ
Dativecāryamāṇāyai cāryamāṇābhyām cāryamāṇābhyaḥ
Ablativecāryamāṇāyāḥ cāryamāṇābhyām cāryamāṇābhyaḥ
Genitivecāryamāṇāyāḥ cāryamāṇayoḥ cāryamāṇānām
Locativecāryamāṇāyām cāryamāṇayoḥ cāryamāṇāsu

Adverb -cāryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria