Declension table of cārya

Deva

NeuterSingularDualPlural
Nominativecāryam cārye cāryāṇi
Vocativecārya cārye cāryāṇi
Accusativecāryam cārye cāryāṇi
Instrumentalcāryeṇa cāryābhyām cāryaiḥ
Dativecāryāya cāryābhyām cāryebhyaḥ
Ablativecāryāt cāryābhyām cāryebhyaḥ
Genitivecāryasya cāryayoḥ cāryāṇām
Locativecārye cāryayoḥ cāryeṣu

Compound cārya -

Adverb -cāryam -cāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria