Declension table of cārya

Deva

MasculineSingularDualPlural
Nominativecāryaḥ cāryau cāryāḥ
Vocativecārya cāryau cāryāḥ
Accusativecāryam cāryau cāryān
Instrumentalcāryeṇa cāryābhyām cāryaiḥ cāryebhiḥ
Dativecāryāya cāryābhyām cāryebhyaḥ
Ablativecāryāt cāryābhyām cāryebhyaḥ
Genitivecāryasya cāryayoḥ cāryāṇām
Locativecārye cāryayoḥ cāryeṣu

Compound cārya -

Adverb -cāryam -cāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria