Declension table of cārvakṣara

Deva

NeuterSingularDualPlural
Nominativecārvakṣaram cārvakṣare cārvakṣarāṇi
Vocativecārvakṣara cārvakṣare cārvakṣarāṇi
Accusativecārvakṣaram cārvakṣare cārvakṣarāṇi
Instrumentalcārvakṣareṇa cārvakṣarābhyām cārvakṣaraiḥ
Dativecārvakṣarāya cārvakṣarābhyām cārvakṣarebhyaḥ
Ablativecārvakṣarāt cārvakṣarābhyām cārvakṣarebhyaḥ
Genitivecārvakṣarasya cārvakṣarayoḥ cārvakṣarāṇām
Locativecārvakṣare cārvakṣarayoḥ cārvakṣareṣu

Compound cārvakṣara -

Adverb -cārvakṣaram -cārvakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria