Declension table of cārvakṣara

Deva

MasculineSingularDualPlural
Nominativecārvakṣaraḥ cārvakṣarau cārvakṣarāḥ
Vocativecārvakṣara cārvakṣarau cārvakṣarāḥ
Accusativecārvakṣaram cārvakṣarau cārvakṣarān
Instrumentalcārvakṣareṇa cārvakṣarābhyām cārvakṣaraiḥ cārvakṣarebhiḥ
Dativecārvakṣarāya cārvakṣarābhyām cārvakṣarebhyaḥ
Ablativecārvakṣarāt cārvakṣarābhyām cārvakṣarebhyaḥ
Genitivecārvakṣarasya cārvakṣarayoḥ cārvakṣarāṇām
Locativecārvakṣare cārvakṣarayoḥ cārvakṣareṣu

Compound cārvakṣara -

Adverb -cārvakṣaram -cārvakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria