Declension table of cārutva

Deva

NeuterSingularDualPlural
Nominativecārutvam cārutve cārutvāni
Vocativecārutva cārutve cārutvāni
Accusativecārutvam cārutve cārutvāni
Instrumentalcārutvena cārutvābhyām cārutvaiḥ
Dativecārutvāya cārutvābhyām cārutvebhyaḥ
Ablativecārutvāt cārutvābhyām cārutvebhyaḥ
Genitivecārutvasya cārutvayoḥ cārutvānām
Locativecārutve cārutvayoḥ cārutveṣu

Compound cārutva -

Adverb -cārutvam -cārutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria