Declension table of cārutara

Deva

NeuterSingularDualPlural
Nominativecārutaram cārutare cārutarāṇi
Vocativecārutara cārutare cārutarāṇi
Accusativecārutaram cārutare cārutarāṇi
Instrumentalcārutareṇa cārutarābhyām cārutaraiḥ
Dativecārutarāya cārutarābhyām cārutarebhyaḥ
Ablativecārutarāt cārutarābhyām cārutarebhyaḥ
Genitivecārutarasya cārutarayoḥ cārutarāṇām
Locativecārutare cārutarayoḥ cārutareṣu

Compound cārutara -

Adverb -cārutaram -cārutarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria