Declension table of cārutara

Deva

MasculineSingularDualPlural
Nominativecārutaraḥ cārutarau cārutarāḥ
Vocativecārutara cārutarau cārutarāḥ
Accusativecārutaram cārutarau cārutarān
Instrumentalcārutareṇa cārutarābhyām cārutaraiḥ cārutarebhiḥ
Dativecārutarāya cārutarābhyām cārutarebhyaḥ
Ablativecārutarāt cārutarābhyām cārutarebhyaḥ
Genitivecārutarasya cārutarayoḥ cārutarāṇām
Locativecārutare cārutarayoḥ cārutareṣu

Compound cārutara -

Adverb -cārutaram -cārutarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria