Declension table of cārutama

Deva

NeuterSingularDualPlural
Nominativecārutamam cārutame cārutamāni
Vocativecārutama cārutame cārutamāni
Accusativecārutamam cārutame cārutamāni
Instrumentalcārutamena cārutamābhyām cārutamaiḥ
Dativecārutamāya cārutamābhyām cārutamebhyaḥ
Ablativecārutamāt cārutamābhyām cārutamebhyaḥ
Genitivecārutamasya cārutamayoḥ cārutamānām
Locativecārutame cārutamayoḥ cārutameṣu

Compound cārutama -

Adverb -cārutamam -cārutamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria