Declension table of cārutā

Deva

FeminineSingularDualPlural
Nominativecārutā cārute cārutāḥ
Vocativecārute cārute cārutāḥ
Accusativecārutām cārute cārutāḥ
Instrumentalcārutayā cārutābhyām cārutābhiḥ
Dativecārutāyai cārutābhyām cārutābhyaḥ
Ablativecārutāyāḥ cārutābhyām cārutābhyaḥ
Genitivecārutāyāḥ cārutayoḥ cārutānām
Locativecārutāyām cārutayoḥ cārutāsu

Adverb -cārutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria