सुबन्तावली ?चारुसर्वाङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाचारुसर्वाङ्गः चारुसर्वाङ्गौ चारुसर्वाङ्गाः
सम्बोधनम्चारुसर्वाङ्ग चारुसर्वाङ्गौ चारुसर्वाङ्गाः
द्वितीयाचारुसर्वाङ्गम् चारुसर्वाङ्गौ चारुसर्वाङ्गान्
तृतीयाचारुसर्वाङ्गेण चारुसर्वाङ्गाभ्याम् चारुसर्वाङ्गैः चारुसर्वाङ्गेभिः
चतुर्थीचारुसर्वाङ्गाय चारुसर्वाङ्गाभ्याम् चारुसर्वाङ्गेभ्यः
पञ्चमीचारुसर्वाङ्गात् चारुसर्वाङ्गाभ्याम् चारुसर्वाङ्गेभ्यः
षष्ठीचारुसर्वाङ्गस्य चारुसर्वाङ्गयोः चारुसर्वाङ्गाणाम्
सप्तमीचारुसर्वाङ्गे चारुसर्वाङ्गयोः चारुसर्वाङ्गेषु

समास चारुसर्वाङ्ग

अव्यय ॰चारुसर्वाङ्गम् ॰चारुसर्वाङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria