Declension table of cārudatta

Deva

MasculineSingularDualPlural
Nominativecārudattaḥ cārudattau cārudattāḥ
Vocativecārudatta cārudattau cārudattāḥ
Accusativecārudattam cārudattau cārudattān
Instrumentalcārudattena cārudattābhyām cārudattaiḥ cārudattebhiḥ
Dativecārudattāya cārudattābhyām cārudattebhyaḥ
Ablativecārudattāt cārudattābhyām cārudattebhyaḥ
Genitivecārudattasya cārudattayoḥ cārudattānām
Locativecārudatte cārudattayoḥ cārudatteṣu

Compound cārudatta -

Adverb -cārudattam -cārudattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria