Declension table of cārudarśana

Deva

NeuterSingularDualPlural
Nominativecārudarśanam cārudarśane cārudarśanāni
Vocativecārudarśana cārudarśane cārudarśanāni
Accusativecārudarśanam cārudarśane cārudarśanāni
Instrumentalcārudarśanena cārudarśanābhyām cārudarśanaiḥ
Dativecārudarśanāya cārudarśanābhyām cārudarśanebhyaḥ
Ablativecārudarśanāt cārudarśanābhyām cārudarśanebhyaḥ
Genitivecārudarśanasya cārudarśanayoḥ cārudarśanānām
Locativecārudarśane cārudarśanayoḥ cārudarśaneṣu

Compound cārudarśana -

Adverb -cārudarśanam -cārudarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria