Declension table of ?cāritavatī

Deva

FeminineSingularDualPlural
Nominativecāritavatī cāritavatyau cāritavatyaḥ
Vocativecāritavati cāritavatyau cāritavatyaḥ
Accusativecāritavatīm cāritavatyau cāritavatīḥ
Instrumentalcāritavatyā cāritavatībhyām cāritavatībhiḥ
Dativecāritavatyai cāritavatībhyām cāritavatībhyaḥ
Ablativecāritavatyāḥ cāritavatībhyām cāritavatībhyaḥ
Genitivecāritavatyāḥ cāritavatyoḥ cāritavatīnām
Locativecāritavatyām cāritavatyoḥ cāritavatīṣu

Compound cāritavati - cāritavatī -

Adverb -cāritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria