Declension table of ?cāritavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cāritavat | cāritavantī cāritavatī | cāritavanti |
Vocative | cāritavat | cāritavantī cāritavatī | cāritavanti |
Accusative | cāritavat | cāritavantī cāritavatī | cāritavanti |
Instrumental | cāritavatā | cāritavadbhyām | cāritavadbhiḥ |
Dative | cāritavate | cāritavadbhyām | cāritavadbhyaḥ |
Ablative | cāritavataḥ | cāritavadbhyām | cāritavadbhyaḥ |
Genitive | cāritavataḥ | cāritavatoḥ | cāritavatām |
Locative | cāritavati | cāritavatoḥ | cāritavatsu |