Declension table of ?cāritavat

Deva

NeuterSingularDualPlural
Nominativecāritavat cāritavantī cāritavatī cāritavanti
Vocativecāritavat cāritavantī cāritavatī cāritavanti
Accusativecāritavat cāritavantī cāritavatī cāritavanti
Instrumentalcāritavatā cāritavadbhyām cāritavadbhiḥ
Dativecāritavate cāritavadbhyām cāritavadbhyaḥ
Ablativecāritavataḥ cāritavadbhyām cāritavadbhyaḥ
Genitivecāritavataḥ cāritavatoḥ cāritavatām
Locativecāritavati cāritavatoḥ cāritavatsu

Adverb -cāritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria