Declension table of ?cāritavat

Deva

MasculineSingularDualPlural
Nominativecāritavān cāritavantau cāritavantaḥ
Vocativecāritavan cāritavantau cāritavantaḥ
Accusativecāritavantam cāritavantau cāritavataḥ
Instrumentalcāritavatā cāritavadbhyām cāritavadbhiḥ
Dativecāritavate cāritavadbhyām cāritavadbhyaḥ
Ablativecāritavataḥ cāritavadbhyām cāritavadbhyaḥ
Genitivecāritavataḥ cāritavatoḥ cāritavatām
Locativecāritavati cāritavatoḥ cāritavatsu

Compound cāritavat -

Adverb -cāritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria