Declension table of ?cāritā

Deva

FeminineSingularDualPlural
Nominativecāritā cārite cāritāḥ
Vocativecārite cārite cāritāḥ
Accusativecāritām cārite cāritāḥ
Instrumentalcāritayā cāritābhyām cāritābhiḥ
Dativecāritāyai cāritābhyām cāritābhyaḥ
Ablativecāritāyāḥ cāritābhyām cāritābhyaḥ
Genitivecāritāyāḥ cāritayoḥ cāritānām
Locativecāritāyām cāritayoḥ cāritāsu

Adverb -cāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria