Declension table of ?cārayiṣyat

Deva

NeuterSingularDualPlural
Nominativecārayiṣyat cārayiṣyantī cārayiṣyatī cārayiṣyanti
Vocativecārayiṣyat cārayiṣyantī cārayiṣyatī cārayiṣyanti
Accusativecārayiṣyat cārayiṣyantī cārayiṣyatī cārayiṣyanti
Instrumentalcārayiṣyatā cārayiṣyadbhyām cārayiṣyadbhiḥ
Dativecārayiṣyate cārayiṣyadbhyām cārayiṣyadbhyaḥ
Ablativecārayiṣyataḥ cārayiṣyadbhyām cārayiṣyadbhyaḥ
Genitivecārayiṣyataḥ cārayiṣyatoḥ cārayiṣyatām
Locativecārayiṣyati cārayiṣyatoḥ cārayiṣyatsu

Adverb -cārayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria