Declension table of ?cārayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecārayiṣyamāṇā cārayiṣyamāṇe cārayiṣyamāṇāḥ
Vocativecārayiṣyamāṇe cārayiṣyamāṇe cārayiṣyamāṇāḥ
Accusativecārayiṣyamāṇām cārayiṣyamāṇe cārayiṣyamāṇāḥ
Instrumentalcārayiṣyamāṇayā cārayiṣyamāṇābhyām cārayiṣyamāṇābhiḥ
Dativecārayiṣyamāṇāyai cārayiṣyamāṇābhyām cārayiṣyamāṇābhyaḥ
Ablativecārayiṣyamāṇāyāḥ cārayiṣyamāṇābhyām cārayiṣyamāṇābhyaḥ
Genitivecārayiṣyamāṇāyāḥ cārayiṣyamāṇayoḥ cārayiṣyamāṇānām
Locativecārayiṣyamāṇāyām cārayiṣyamāṇayoḥ cārayiṣyamāṇāsu

Adverb -cārayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria