Declension table of ?cārayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecārayiṣyamāṇam cārayiṣyamāṇe cārayiṣyamāṇāni
Vocativecārayiṣyamāṇa cārayiṣyamāṇe cārayiṣyamāṇāni
Accusativecārayiṣyamāṇam cārayiṣyamāṇe cārayiṣyamāṇāni
Instrumentalcārayiṣyamāṇena cārayiṣyamāṇābhyām cārayiṣyamāṇaiḥ
Dativecārayiṣyamāṇāya cārayiṣyamāṇābhyām cārayiṣyamāṇebhyaḥ
Ablativecārayiṣyamāṇāt cārayiṣyamāṇābhyām cārayiṣyamāṇebhyaḥ
Genitivecārayiṣyamāṇasya cārayiṣyamāṇayoḥ cārayiṣyamāṇānām
Locativecārayiṣyamāṇe cārayiṣyamāṇayoḥ cārayiṣyamāṇeṣu

Compound cārayiṣyamāṇa -

Adverb -cārayiṣyamāṇam -cārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria