Declension table of ?cārayantī

Deva

FeminineSingularDualPlural
Nominativecārayantī cārayantyau cārayantyaḥ
Vocativecārayanti cārayantyau cārayantyaḥ
Accusativecārayantīm cārayantyau cārayantīḥ
Instrumentalcārayantyā cārayantībhyām cārayantībhiḥ
Dativecārayantyai cārayantībhyām cārayantībhyaḥ
Ablativecārayantyāḥ cārayantībhyām cārayantībhyaḥ
Genitivecārayantyāḥ cārayantyoḥ cārayantīnām
Locativecārayantyām cārayantyoḥ cārayantīṣu

Compound cārayanti - cārayantī -

Adverb -cārayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria