Declension table of ?cārayamāṇā

Deva

FeminineSingularDualPlural
Nominativecārayamāṇā cārayamāṇe cārayamāṇāḥ
Vocativecārayamāṇe cārayamāṇe cārayamāṇāḥ
Accusativecārayamāṇām cārayamāṇe cārayamāṇāḥ
Instrumentalcārayamāṇayā cārayamāṇābhyām cārayamāṇābhiḥ
Dativecārayamāṇāyai cārayamāṇābhyām cārayamāṇābhyaḥ
Ablativecārayamāṇāyāḥ cārayamāṇābhyām cārayamāṇābhyaḥ
Genitivecārayamāṇāyāḥ cārayamāṇayoḥ cārayamāṇānām
Locativecārayamāṇāyām cārayamāṇayoḥ cārayamāṇāsu

Adverb -cārayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria