Declension table of ?cārayamāṇa

Deva

NeuterSingularDualPlural
Nominativecārayamāṇam cārayamāṇe cārayamāṇāni
Vocativecārayamāṇa cārayamāṇe cārayamāṇāni
Accusativecārayamāṇam cārayamāṇe cārayamāṇāni
Instrumentalcārayamāṇena cārayamāṇābhyām cārayamāṇaiḥ
Dativecārayamāṇāya cārayamāṇābhyām cārayamāṇebhyaḥ
Ablativecārayamāṇāt cārayamāṇābhyām cārayamāṇebhyaḥ
Genitivecārayamāṇasya cārayamāṇayoḥ cārayamāṇānām
Locativecārayamāṇe cārayamāṇayoḥ cārayamāṇeṣu

Compound cārayamāṇa -

Adverb -cārayamāṇam -cārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria