Declension table of cāraka

Deva

MasculineSingularDualPlural
Nominativecārakaḥ cārakau cārakāḥ
Vocativecāraka cārakau cārakāḥ
Accusativecārakam cārakau cārakān
Instrumentalcārakeṇa cārakābhyām cārakaiḥ cārakebhiḥ
Dativecārakāya cārakābhyām cārakebhyaḥ
Ablativecārakāt cārakābhyām cārakebhyaḥ
Genitivecārakasya cārakayoḥ cārakāṇām
Locativecārake cārakayoḥ cārakeṣu

Compound cāraka -

Adverb -cārakam -cārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria