सुबन्तावली ?चारचणा

Roma

स्त्रीएकद्विबहु
प्रथमाचारचणा चारचणे चारचणाः
सम्बोधनम्चारचणे चारचणे चारचणाः
द्वितीयाचारचणाम् चारचणे चारचणाः
तृतीयाचारचणया चारचणाभ्याम् चारचणाभिः
चतुर्थीचारचणायै चारचणाभ्याम् चारचणाभ्यः
पञ्चमीचारचणायाः चारचणाभ्याम् चारचणाभ्यः
षष्ठीचारचणायाः चारचणयोः चारचणानाम्
सप्तमीचारचणायाम् चारचणयोः चारचणासु

अव्यय ॰चारचणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria