Declension table of cārāyaṇīya

Deva

NeuterSingularDualPlural
Nominativecārāyaṇīyam cārāyaṇīye cārāyaṇīyāni
Vocativecārāyaṇīya cārāyaṇīye cārāyaṇīyāni
Accusativecārāyaṇīyam cārāyaṇīye cārāyaṇīyāni
Instrumentalcārāyaṇīyena cārāyaṇīyābhyām cārāyaṇīyaiḥ
Dativecārāyaṇīyāya cārāyaṇīyābhyām cārāyaṇīyebhyaḥ
Ablativecārāyaṇīyāt cārāyaṇīyābhyām cārāyaṇīyebhyaḥ
Genitivecārāyaṇīyasya cārāyaṇīyayoḥ cārāyaṇīyānām
Locativecārāyaṇīye cārāyaṇīyayoḥ cārāyaṇīyeṣu

Compound cārāyaṇīya -

Adverb -cārāyaṇīyam -cārāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria