Declension table of ?cāraṇīyā

Deva

FeminineSingularDualPlural
Nominativecāraṇīyā cāraṇīye cāraṇīyāḥ
Vocativecāraṇīye cāraṇīye cāraṇīyāḥ
Accusativecāraṇīyām cāraṇīye cāraṇīyāḥ
Instrumentalcāraṇīyayā cāraṇīyābhyām cāraṇīyābhiḥ
Dativecāraṇīyāyai cāraṇīyābhyām cāraṇīyābhyaḥ
Ablativecāraṇīyāyāḥ cāraṇīyābhyām cāraṇīyābhyaḥ
Genitivecāraṇīyāyāḥ cāraṇīyayoḥ cāraṇīyānām
Locativecāraṇīyāyām cāraṇīyayoḥ cāraṇīyāsu

Adverb -cāraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria