Declension table of ?cāraṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cāraṇīyam | cāraṇīye | cāraṇīyāni |
Vocative | cāraṇīya | cāraṇīye | cāraṇīyāni |
Accusative | cāraṇīyam | cāraṇīye | cāraṇīyāni |
Instrumental | cāraṇīyena | cāraṇīyābhyām | cāraṇīyaiḥ |
Dative | cāraṇīyāya | cāraṇīyābhyām | cāraṇīyebhyaḥ |
Ablative | cāraṇīyāt | cāraṇīyābhyām | cāraṇīyebhyaḥ |
Genitive | cāraṇīyasya | cāraṇīyayoḥ | cāraṇīyānām |
Locative | cāraṇīye | cāraṇīyayoḥ | cāraṇīyeṣu |