Declension table of cāraṇī

Deva

FeminineSingularDualPlural
Nominativecāraṇī cāraṇyau cāraṇyaḥ
Vocativecāraṇi cāraṇyau cāraṇyaḥ
Accusativecāraṇīm cāraṇyau cāraṇīḥ
Instrumentalcāraṇyā cāraṇībhyām cāraṇībhiḥ
Dativecāraṇyai cāraṇībhyām cāraṇībhyaḥ
Ablativecāraṇyāḥ cāraṇībhyām cāraṇībhyaḥ
Genitivecāraṇyāḥ cāraṇyoḥ cāraṇīnām
Locativecāraṇyām cāraṇyoḥ cāraṇīṣu

Compound cāraṇi - cāraṇī -

Adverb -cāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria