Declension table of ?cāpyamāna

Deva

NeuterSingularDualPlural
Nominativecāpyamānam cāpyamāne cāpyamānāni
Vocativecāpyamāna cāpyamāne cāpyamānāni
Accusativecāpyamānam cāpyamāne cāpyamānāni
Instrumentalcāpyamānena cāpyamānābhyām cāpyamānaiḥ
Dativecāpyamānāya cāpyamānābhyām cāpyamānebhyaḥ
Ablativecāpyamānāt cāpyamānābhyām cāpyamānebhyaḥ
Genitivecāpyamānasya cāpyamānayoḥ cāpyamānānām
Locativecāpyamāne cāpyamānayoḥ cāpyamāneṣu

Compound cāpyamāna -

Adverb -cāpyamānam -cāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria