Declension table of ?cāpya

Deva

MasculineSingularDualPlural
Nominativecāpyaḥ cāpyau cāpyāḥ
Vocativecāpya cāpyau cāpyāḥ
Accusativecāpyam cāpyau cāpyān
Instrumentalcāpyena cāpyābhyām cāpyaiḥ cāpyebhiḥ
Dativecāpyāya cāpyābhyām cāpyebhyaḥ
Ablativecāpyāt cāpyābhyām cāpyebhyaḥ
Genitivecāpyasya cāpyayoḥ cāpyānām
Locativecāpye cāpyayoḥ cāpyeṣu

Compound cāpya -

Adverb -cāpyam -cāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria