Declension table of ?cāpitavatī

Deva

FeminineSingularDualPlural
Nominativecāpitavatī cāpitavatyau cāpitavatyaḥ
Vocativecāpitavati cāpitavatyau cāpitavatyaḥ
Accusativecāpitavatīm cāpitavatyau cāpitavatīḥ
Instrumentalcāpitavatyā cāpitavatībhyām cāpitavatībhiḥ
Dativecāpitavatyai cāpitavatībhyām cāpitavatībhyaḥ
Ablativecāpitavatyāḥ cāpitavatībhyām cāpitavatībhyaḥ
Genitivecāpitavatyāḥ cāpitavatyoḥ cāpitavatīnām
Locativecāpitavatyām cāpitavatyoḥ cāpitavatīṣu

Compound cāpitavati - cāpitavatī -

Adverb -cāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria