Declension table of ?cāpitavat

Deva

NeuterSingularDualPlural
Nominativecāpitavat cāpitavantī cāpitavatī cāpitavanti
Vocativecāpitavat cāpitavantī cāpitavatī cāpitavanti
Accusativecāpitavat cāpitavantī cāpitavatī cāpitavanti
Instrumentalcāpitavatā cāpitavadbhyām cāpitavadbhiḥ
Dativecāpitavate cāpitavadbhyām cāpitavadbhyaḥ
Ablativecāpitavataḥ cāpitavadbhyām cāpitavadbhyaḥ
Genitivecāpitavataḥ cāpitavatoḥ cāpitavatām
Locativecāpitavati cāpitavatoḥ cāpitavatsu

Adverb -cāpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria