Declension table of ?cāpitavat

Deva

MasculineSingularDualPlural
Nominativecāpitavān cāpitavantau cāpitavantaḥ
Vocativecāpitavan cāpitavantau cāpitavantaḥ
Accusativecāpitavantam cāpitavantau cāpitavataḥ
Instrumentalcāpitavatā cāpitavadbhyām cāpitavadbhiḥ
Dativecāpitavate cāpitavadbhyām cāpitavadbhyaḥ
Ablativecāpitavataḥ cāpitavadbhyām cāpitavadbhyaḥ
Genitivecāpitavataḥ cāpitavatoḥ cāpitavatām
Locativecāpitavati cāpitavatoḥ cāpitavatsu

Compound cāpitavat -

Adverb -cāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria