Declension table of ?cāpitā

Deva

FeminineSingularDualPlural
Nominativecāpitā cāpite cāpitāḥ
Vocativecāpite cāpite cāpitāḥ
Accusativecāpitām cāpite cāpitāḥ
Instrumentalcāpitayā cāpitābhyām cāpitābhiḥ
Dativecāpitāyai cāpitābhyām cāpitābhyaḥ
Ablativecāpitāyāḥ cāpitābhyām cāpitābhyaḥ
Genitivecāpitāyāḥ cāpitayoḥ cāpitānām
Locativecāpitāyām cāpitayoḥ cāpitāsu

Adverb -cāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria