Declension table of ?cāpita

Deva

NeuterSingularDualPlural
Nominativecāpitam cāpite cāpitāni
Vocativecāpita cāpite cāpitāni
Accusativecāpitam cāpite cāpitāni
Instrumentalcāpitena cāpitābhyām cāpitaiḥ
Dativecāpitāya cāpitābhyām cāpitebhyaḥ
Ablativecāpitāt cāpitābhyām cāpitebhyaḥ
Genitivecāpitasya cāpitayoḥ cāpitānām
Locativecāpite cāpitayoḥ cāpiteṣu

Compound cāpita -

Adverb -cāpitam -cāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria