Declension table of ?cāpayitavyā

Deva

FeminineSingularDualPlural
Nominativecāpayitavyā cāpayitavye cāpayitavyāḥ
Vocativecāpayitavye cāpayitavye cāpayitavyāḥ
Accusativecāpayitavyām cāpayitavye cāpayitavyāḥ
Instrumentalcāpayitavyayā cāpayitavyābhyām cāpayitavyābhiḥ
Dativecāpayitavyāyai cāpayitavyābhyām cāpayitavyābhyaḥ
Ablativecāpayitavyāyāḥ cāpayitavyābhyām cāpayitavyābhyaḥ
Genitivecāpayitavyāyāḥ cāpayitavyayoḥ cāpayitavyānām
Locativecāpayitavyāyām cāpayitavyayoḥ cāpayitavyāsu

Adverb -cāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria