Declension table of ?cāpayitavya

Deva

NeuterSingularDualPlural
Nominativecāpayitavyam cāpayitavye cāpayitavyāni
Vocativecāpayitavya cāpayitavye cāpayitavyāni
Accusativecāpayitavyam cāpayitavye cāpayitavyāni
Instrumentalcāpayitavyena cāpayitavyābhyām cāpayitavyaiḥ
Dativecāpayitavyāya cāpayitavyābhyām cāpayitavyebhyaḥ
Ablativecāpayitavyāt cāpayitavyābhyām cāpayitavyebhyaḥ
Genitivecāpayitavyasya cāpayitavyayoḥ cāpayitavyānām
Locativecāpayitavye cāpayitavyayoḥ cāpayitavyeṣu

Compound cāpayitavya -

Adverb -cāpayitavyam -cāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria