Declension table of ?cāpayiṣyat

Deva

NeuterSingularDualPlural
Nominativecāpayiṣyat cāpayiṣyantī cāpayiṣyatī cāpayiṣyanti
Vocativecāpayiṣyat cāpayiṣyantī cāpayiṣyatī cāpayiṣyanti
Accusativecāpayiṣyat cāpayiṣyantī cāpayiṣyatī cāpayiṣyanti
Instrumentalcāpayiṣyatā cāpayiṣyadbhyām cāpayiṣyadbhiḥ
Dativecāpayiṣyate cāpayiṣyadbhyām cāpayiṣyadbhyaḥ
Ablativecāpayiṣyataḥ cāpayiṣyadbhyām cāpayiṣyadbhyaḥ
Genitivecāpayiṣyataḥ cāpayiṣyatoḥ cāpayiṣyatām
Locativecāpayiṣyati cāpayiṣyatoḥ cāpayiṣyatsu

Adverb -cāpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria