Declension table of ?cāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativecāpayiṣyan cāpayiṣyantau cāpayiṣyantaḥ
Vocativecāpayiṣyan cāpayiṣyantau cāpayiṣyantaḥ
Accusativecāpayiṣyantam cāpayiṣyantau cāpayiṣyataḥ
Instrumentalcāpayiṣyatā cāpayiṣyadbhyām cāpayiṣyadbhiḥ
Dativecāpayiṣyate cāpayiṣyadbhyām cāpayiṣyadbhyaḥ
Ablativecāpayiṣyataḥ cāpayiṣyadbhyām cāpayiṣyadbhyaḥ
Genitivecāpayiṣyataḥ cāpayiṣyatoḥ cāpayiṣyatām
Locativecāpayiṣyati cāpayiṣyatoḥ cāpayiṣyatsu

Compound cāpayiṣyat -

Adverb -cāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria