Declension table of ?cāpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecāpayiṣyamāṇam cāpayiṣyamāṇe cāpayiṣyamāṇāni
Vocativecāpayiṣyamāṇa cāpayiṣyamāṇe cāpayiṣyamāṇāni
Accusativecāpayiṣyamāṇam cāpayiṣyamāṇe cāpayiṣyamāṇāni
Instrumentalcāpayiṣyamāṇena cāpayiṣyamāṇābhyām cāpayiṣyamāṇaiḥ
Dativecāpayiṣyamāṇāya cāpayiṣyamāṇābhyām cāpayiṣyamāṇebhyaḥ
Ablativecāpayiṣyamāṇāt cāpayiṣyamāṇābhyām cāpayiṣyamāṇebhyaḥ
Genitivecāpayiṣyamāṇasya cāpayiṣyamāṇayoḥ cāpayiṣyamāṇānām
Locativecāpayiṣyamāṇe cāpayiṣyamāṇayoḥ cāpayiṣyamāṇeṣu

Compound cāpayiṣyamāṇa -

Adverb -cāpayiṣyamāṇam -cāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria