Declension table of ?cāpanīya

Deva

MasculineSingularDualPlural
Nominativecāpanīyaḥ cāpanīyau cāpanīyāḥ
Vocativecāpanīya cāpanīyau cāpanīyāḥ
Accusativecāpanīyam cāpanīyau cāpanīyān
Instrumentalcāpanīyena cāpanīyābhyām cāpanīyaiḥ cāpanīyebhiḥ
Dativecāpanīyāya cāpanīyābhyām cāpanīyebhyaḥ
Ablativecāpanīyāt cāpanīyābhyām cāpanīyebhyaḥ
Genitivecāpanīyasya cāpanīyayoḥ cāpanīyānām
Locativecāpanīye cāpanīyayoḥ cāpanīyeṣu

Compound cāpanīya -

Adverb -cāpanīyam -cāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria