Declension table of cāpala

Deva

NeuterSingularDualPlural
Nominativecāpalam cāpale cāpalāni
Vocativecāpala cāpale cāpalāni
Accusativecāpalam cāpale cāpalāni
Instrumentalcāpalena cāpalābhyām cāpalaiḥ
Dativecāpalāya cāpalābhyām cāpalebhyaḥ
Ablativecāpalāt cāpalābhyām cāpalebhyaḥ
Genitivecāpalasya cāpalayoḥ cāpalānām
Locativecāpale cāpalayoḥ cāpaleṣu

Compound cāpala -

Adverb -cāpalam -cāpalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria