Declension table of cāpaguṇa

Deva

MasculineSingularDualPlural
Nominativecāpaguṇaḥ cāpaguṇau cāpaguṇāḥ
Vocativecāpaguṇa cāpaguṇau cāpaguṇāḥ
Accusativecāpaguṇam cāpaguṇau cāpaguṇān
Instrumentalcāpaguṇena cāpaguṇābhyām cāpaguṇaiḥ cāpaguṇebhiḥ
Dativecāpaguṇāya cāpaguṇābhyām cāpaguṇebhyaḥ
Ablativecāpaguṇāt cāpaguṇābhyām cāpaguṇebhyaḥ
Genitivecāpaguṇasya cāpaguṇayoḥ cāpaguṇānām
Locativecāpaguṇe cāpaguṇayoḥ cāpaguṇeṣu

Compound cāpaguṇa -

Adverb -cāpaguṇam -cāpaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria